A Review Of bhairav kavach

Wiki Article

रक्षंतू ध्वारामूले तु दसदिक्शु समानतः



ವಂದೇ ಬಾಲಂ ಸ್ಫಟಿಕಸದೃಶಂ ಕುಂಡಲೋದ್ಭಾಸಿವಕ್ತ್ರಂ



देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

 



धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

 

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

तस्य ध्यानम् click here त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page